terça-feira, 20 de março de 2018

Cinco tipos de néctar

samam-śrī-rūpeṇa smara-vivaśa-rādhā-giribhṛtor vraje sākṣāt-sevā-labhana-vidhaye tad-gaṇa-yujoḥ tad-ijyākhyā-dhyāna-śravaṇa-nati-pañcāmṛtam idaṁ dhayan nityā govardhanam anudinam-tvam- bhaja manaḥ

mente !!! De forma a alcançar o serviço de Rādhā e Giridhārī, Os quais estão absortos no jogo erótico junto com Śrī Rūpa Mañjarī e seu grupo, deves diariamente adorar a Colina de Govardhana com cinco tipos de néctar, a saber, a adoração propriamente dita (Ijya ou Pūjā), cantar seu nome (Ākhyā ou Kīrtana), meditar, ouvir sobre suas glórias e inclinar-se perante ela com grande habilidade devocional !!!"

(Manaḥ Śikṣā - 11, Stavāvalī pelo Gauḍīyā Vaiṣṇava Prayojana Ācārya Śrīla Raghunātha Dāsa Gosvāmī)

samam-śrī-rūpeṇa smara-vivaśa-rādhā-giribhṛtor vraje sākṣāt-sevā-labhana-vidhaye tad-gaṇa-yujoḥ tad-ijyākhyā-dhyāna-śravaṇa-nati-pañcāmṛtam idaṁ dhayan nityā govardhanam anudinam-tvam- bhaja manaḥ

"O mind !!! For the sake of attaining the service of Rādhā and Giridhārī, Who are absorbed in erotic play along with Śrī Rūpa Mañjarī and her group, you should daily worship Govardhana Hill with five kinds of nectar, namely formal worship (Ijya or Pūjā), singing of his name (Ākhyā or Kīrtana), meditation, hearing about his glories and bowing down to him with great devotional expertise !!!"

(Manaḥ Śikṣā - 11, Stavāvalī by Gauḍīyā Vaiṣṇava Prayojana Ācārya Śrīla Raghunātha Dāsa Gosvāmī)