terça-feira, 14 de novembro de 2017

Veṇu-mādhuryam


Kṛṣṇa tem 64 qualidades. 4 delas, apenas Kṛṣṇa possui.

līlā-mādhuryaṁ: a doçura dos passatempos de Kṛṣṇa.

premṇā priyādhikyam: Kṛṣṇa é cercado por devotos com prema intensa.

veṇu-mādhuryam: a doçura da flauta de Kṛṣṇa.

rūpa-mādhuryaṁ: a doçura de Sua forma.

Flauta:

yathā vā vidagdha-mādhave (1.26) - rundhann ambu-bhṛtaś camatkṛti-paraṁ kurvan muhus tumburuṁ dhyānād antarayan sanandana-mukhān vismerayan vedhasam | autsukyāvalibhir baliṁ caṭulayan bhogīndram āghūrṇayan bhindann aṇḍa-kaṭāha-bhittim abhito babhrāma vaṁśī-dhvaniḥ || BRS 2.1.214 ||

Do Vidagdha-mādhava:

"O som da flauta de Kṛṣṇa espalhou-se por todos os lugares, furando a cobertura do universo. Parou as nuvens, surpreendeu o Gandharva Tumburu, quebrou a meditação dos yogīs encabeçados por Sananda, surpreendeu Brahmā, fez Bali instável com saudade e Ananta ficar tonto."

eṣa tridhā bhaved veṇu-muralī-vaṁśikety api || BRS 2.1.365 ||

"Kṛṣṇa tem 3 tipos de flautas com diferentes tamanhos: veṇu, muralī e vaṁśikā.

Kṛṣṇa has 64 qualities. 4 of them, only Kṛṣṇa has.

līlā-mādhuryaṁ: the sweetness of Kṛṣṇa’s pastimes.

premṇā priyādhikyam: Kṛṣṇa is surrounded by devotees with intense prema.

veṇu-mādhuryam: the sweetness of Kṛṣṇa’s flute.

rūpa-mādhuryaṁ: the sweetness of His form.

Flute:

yathā vā vidagdha-mādhave (1.26) — rundhann ambu-bhṛtaś camatkṛti-paraṁ kurvan muhus tumburuṁ dhyānād antarayan sanandana-mukhān vismerayan vedhasam | autsukyāvalibhir baliṁ caṭulayan bhogīndram āghūrṇayan bhindann aṇḍa-kaṭāha-bhittim abhito babhrāma vaṁśī-dhvaniḥ ||BRS 2.1.214||

From Vidagdha-mādhava:

“The sound of Kṛṣṇa’s flute wandered everywhere, piercing though the shell of the universe. It stopped the clouds, amazed the Gandharva Tumburu, broke the meditation of the yogīs headed by Sananda, astonished Brahmā, made Bali unsteady with longing, and made Ananta dizzy.”

eṣa tridhā bhaved veṇu-muralī-vaṁśikety api ||BRS 2.1.365||

“Kṛṣṇa has 3 types of flutes with different sizes: veṇu, muralī and vaṁśikā.